आप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपः
आपौ
आपाः
सम्बोधन
आप
आपौ
आपाः
द्वितीया
आपम्
आपौ
आपान्
तृतीया
आपेन
आपाभ्याम्
आपैः
चतुर्थी
आपाय
आपाभ्याम्
आपेभ्यः
पञ्चमी
आपात् / आपाद्
आपाभ्याम्
आपेभ्यः
षष्ठी
आपस्य
आपयोः
आपानाम्
सप्तमी
आपे
आपयोः
आपेषु
 
एक
द्वि
बहु
प्रथमा
आपः
आपौ
आपाः
सम्बोधन
आप
आपौ
आपाः
द्वितीया
आपम्
आपौ
आपान्
तृतीया
आपेन
आपाभ्याम्
आपैः
चतुर्थी
आपाय
आपाभ्याम्
आपेभ्यः
पञ्चमी
आपात् / आपाद्
आपाभ्याम्
आपेभ्यः
षष्ठी
आपस्य
आपयोः
आपानाम्
सप्तमी
आपे
आपयोः
आपेषु


अन्याः