आपमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपमानः
आपमानौ
आपमानाः
सम्बोधन
आपमान
आपमानौ
आपमानाः
द्वितीया
आपमानम्
आपमानौ
आपमानान्
तृतीया
आपमानेन
आपमानाभ्याम्
आपमानैः
चतुर्थी
आपमानाय
आपमानाभ्याम्
आपमानेभ्यः
पञ्चमी
आपमानात् / आपमानाद्
आपमानाभ्याम्
आपमानेभ्यः
षष्ठी
आपमानस्य
आपमानयोः
आपमानानाम्
सप्तमी
आपमाने
आपमानयोः
आपमानेषु
 
एक
द्वि
बहु
प्रथमा
आपमानः
आपमानौ
आपमानाः
सम्बोधन
आपमान
आपमानौ
आपमानाः
द्वितीया
आपमानम्
आपमानौ
आपमानान्
तृतीया
आपमानेन
आपमानाभ्याम्
आपमानैः
चतुर्थी
आपमानाय
आपमानाभ्याम्
आपमानेभ्यः
पञ्चमी
आपमानात् / आपमानाद्
आपमानाभ्याम्
आपमानेभ्यः
षष्ठी
आपमानस्य
आपमानयोः
आपमानानाम्
सप्तमी
आपमाने
आपमानयोः
आपमानेषु


अन्याः