आन्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आन्यः
आन्यौ
आन्याः
सम्बोधन
आन्य
आन्यौ
आन्याः
द्वितीया
आन्यम्
आन्यौ
आन्यान्
तृतीया
आन्येन
आन्याभ्याम्
आन्यैः
चतुर्थी
आन्याय
आन्याभ्याम्
आन्येभ्यः
पञ्चमी
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
षष्ठी
आन्यस्य
आन्ययोः
आन्यानाम्
सप्तमी
आन्ये
आन्ययोः
आन्येषु
 
एक
द्वि
बहु
प्रथमा
आन्यः
आन्यौ
आन्याः
सम्बोधन
आन्य
आन्यौ
आन्याः
द्वितीया
आन्यम्
आन्यौ
आन्यान्
तृतीया
आन्येन
आन्याभ्याम्
आन्यैः
चतुर्थी
आन्याय
आन्याभ्याम्
आन्येभ्यः
पञ्चमी
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
षष्ठी
आन्यस्य
आन्ययोः
आन्यानाम्
सप्तमी
आन्ये
आन्ययोः
आन्येषु


अन्याः