आन्यतरेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
सम्बोधन
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
द्वितीया
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
तृतीया
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
चतुर्थी
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
पञ्चमी
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
षष्ठी
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
सप्तमी
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु
 
एक
द्वि
बहु
प्रथमा
आन्यतरेयः
आन्यतरेयौ
आन्यतरेयाः
सम्बोधन
आन्यतरेय
आन्यतरेयौ
आन्यतरेयाः
द्वितीया
आन्यतरेयम्
आन्यतरेयौ
आन्यतरेयान्
तृतीया
आन्यतरेयेण
आन्यतरेयाभ्याम्
आन्यतरेयैः
चतुर्थी
आन्यतरेयाय
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
पञ्चमी
आन्यतरेयात् / आन्यतरेयाद्
आन्यतरेयाभ्याम्
आन्यतरेयेभ्यः
षष्ठी
आन्यतरेयस्य
आन्यतरेययोः
आन्यतरेयाणाम्
सप्तमी
आन्यतरेये
आन्यतरेययोः
आन्यतरेयेषु