आनुसृष्टिनेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुसृष्टिनेयः
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
सम्बोधन
आनुसृष्टिनेय
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
द्वितीया
आनुसृष्टिनेयम्
आनुसृष्टिनेयौ
आनुसृष्टिनेयान्
तृतीया
आनुसृष्टिनेयेन
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयैः
चतुर्थी
आनुसृष्टिनेयाय
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
पञ्चमी
आनुसृष्टिनेयात् / आनुसृष्टिनेयाद्
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
षष्ठी
आनुसृष्टिनेयस्य
आनुसृष्टिनेययोः
आनुसृष्टिनेयानाम्
सप्तमी
आनुसृष्टिनेये
आनुसृष्टिनेययोः
आनुसृष्टिनेयेषु
 
एक
द्वि
बहु
प्रथमा
आनुसृष्टिनेयः
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
सम्बोधन
आनुसृष्टिनेय
आनुसृष्टिनेयौ
आनुसृष्टिनेयाः
द्वितीया
आनुसृष्टिनेयम्
आनुसृष्टिनेयौ
आनुसृष्टिनेयान्
तृतीया
आनुसृष्टिनेयेन
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयैः
चतुर्थी
आनुसृष्टिनेयाय
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
पञ्चमी
आनुसृष्टिनेयात् / आनुसृष्टिनेयाद्
आनुसृष्टिनेयाभ्याम्
आनुसृष्टिनेयेभ्यः
षष्ठी
आनुसृष्टिनेयस्य
आनुसृष्टिनेययोः
आनुसृष्टिनेयानाम्
सप्तमी
आनुसृष्टिनेये
आनुसृष्टिनेययोः
आनुसृष्टिनेयेषु