आनुराध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुराधः
आनुराधौ
आनुराधाः
सम्बोधन
आनुराध
आनुराधौ
आनुराधाः
द्वितीया
आनुराधम्
आनुराधौ
आनुराधान्
तृतीया
आनुराधेन
आनुराधाभ्याम्
आनुराधैः
चतुर्थी
आनुराधाय
आनुराधाभ्याम्
आनुराधेभ्यः
पञ्चमी
आनुराधात् / आनुराधाद्
आनुराधाभ्याम्
आनुराधेभ्यः
षष्ठी
आनुराधस्य
आनुराधयोः
आनुराधानाम्
सप्तमी
आनुराधे
आनुराधयोः
आनुराधेषु
 
एक
द्वि
बहु
प्रथमा
आनुराधः
आनुराधौ
आनुराधाः
सम्बोधन
आनुराध
आनुराधौ
आनुराधाः
द्वितीया
आनुराधम्
आनुराधौ
आनुराधान्
तृतीया
आनुराधेन
आनुराधाभ्याम्
आनुराधैः
चतुर्थी
आनुराधाय
आनुराधाभ्याम्
आनुराधेभ्यः
पञ्चमी
आनुराधात् / आनुराधाद्
आनुराधाभ्याम्
आनुराधेभ्यः
षष्ठी
आनुराधस्य
आनुराधयोः
आनुराधानाम्
सप्तमी
आनुराधे
आनुराधयोः
आनुराधेषु


अन्याः