आनुपदिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुपदिकः
आनुपदिकौ
आनुपदिकाः
सम्बोधन
आनुपदिक
आनुपदिकौ
आनुपदिकाः
द्वितीया
आनुपदिकम्
आनुपदिकौ
आनुपदिकान्
तृतीया
आनुपदिकेन
आनुपदिकाभ्याम्
आनुपदिकैः
चतुर्थी
आनुपदिकाय
आनुपदिकाभ्याम्
आनुपदिकेभ्यः
पञ्चमी
आनुपदिकात् / आनुपदिकाद्
आनुपदिकाभ्याम्
आनुपदिकेभ्यः
षष्ठी
आनुपदिकस्य
आनुपदिकयोः
आनुपदिकानाम्
सप्तमी
आनुपदिके
आनुपदिकयोः
आनुपदिकेषु
 
एक
द्वि
बहु
प्रथमा
आनुपदिकः
आनुपदिकौ
आनुपदिकाः
सम्बोधन
आनुपदिक
आनुपदिकौ
आनुपदिकाः
द्वितीया
आनुपदिकम्
आनुपदिकौ
आनुपदिकान्
तृतीया
आनुपदिकेन
आनुपदिकाभ्याम्
आनुपदिकैः
चतुर्थी
आनुपदिकाय
आनुपदिकाभ्याम्
आनुपदिकेभ्यः
पञ्चमी
आनुपदिकात् / आनुपदिकाद्
आनुपदिकाभ्याम्
आनुपदिकेभ्यः
षष्ठी
आनुपदिकस्य
आनुपदिकयोः
आनुपदिकानाम्
सप्तमी
आनुपदिके
आनुपदिकयोः
आनुपदिकेषु


अन्याः