आनुगादिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुगादिकः
आनुगादिकौ
आनुगादिकाः
सम्बोधन
आनुगादिक
आनुगादिकौ
आनुगादिकाः
द्वितीया
आनुगादिकम्
आनुगादिकौ
आनुगादिकान्
तृतीया
आनुगादिकेन
आनुगादिकाभ्याम्
आनुगादिकैः
चतुर्थी
आनुगादिकाय
आनुगादिकाभ्याम्
आनुगादिकेभ्यः
पञ्चमी
आनुगादिकात् / आनुगादिकाद्
आनुगादिकाभ्याम्
आनुगादिकेभ्यः
षष्ठी
आनुगादिकस्य
आनुगादिकयोः
आनुगादिकानाम्
सप्तमी
आनुगादिके
आनुगादिकयोः
आनुगादिकेषु
 
एक
द्वि
बहु
प्रथमा
आनुगादिकः
आनुगादिकौ
आनुगादिकाः
सम्बोधन
आनुगादिक
आनुगादिकौ
आनुगादिकाः
द्वितीया
आनुगादिकम्
आनुगादिकौ
आनुगादिकान्
तृतीया
आनुगादिकेन
आनुगादिकाभ्याम्
आनुगादिकैः
चतुर्थी
आनुगादिकाय
आनुगादिकाभ्याम्
आनुगादिकेभ्यः
पञ्चमी
आनुगादिकात् / आनुगादिकाद्
आनुगादिकाभ्याम्
आनुगादिकेभ्यः
षष्ठी
आनुगादिकस्य
आनुगादिकयोः
आनुगादिकानाम्
सप्तमी
आनुगादिके
आनुगादिकयोः
आनुगादिकेषु


अन्याः