आनुगतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुगतिकः
आनुगतिकौ
आनुगतिकाः
सम्बोधन
आनुगतिक
आनुगतिकौ
आनुगतिकाः
द्वितीया
आनुगतिकम्
आनुगतिकौ
आनुगतिकान्
तृतीया
आनुगतिकेन
आनुगतिकाभ्याम्
आनुगतिकैः
चतुर्थी
आनुगतिकाय
आनुगतिकाभ्याम्
आनुगतिकेभ्यः
पञ्चमी
आनुगतिकात् / आनुगतिकाद्
आनुगतिकाभ्याम्
आनुगतिकेभ्यः
षष्ठी
आनुगतिकस्य
आनुगतिकयोः
आनुगतिकानाम्
सप्तमी
आनुगतिके
आनुगतिकयोः
आनुगतिकेषु
 
एक
द्वि
बहु
प्रथमा
आनुगतिकः
आनुगतिकौ
आनुगतिकाः
सम्बोधन
आनुगतिक
आनुगतिकौ
आनुगतिकाः
द्वितीया
आनुगतिकम्
आनुगतिकौ
आनुगतिकान्
तृतीया
आनुगतिकेन
आनुगतिकाभ्याम्
आनुगतिकैः
चतुर्थी
आनुगतिकाय
आनुगतिकाभ्याम्
आनुगतिकेभ्यः
पञ्चमी
आनुगतिकात् / आनुगतिकाद्
आनुगतिकाभ्याम्
आनुगतिकेभ्यः
षष्ठी
आनुगतिकस्य
आनुगतिकयोः
आनुगतिकानाम्
सप्तमी
आनुगतिके
आनुगतिकयोः
आनुगतिकेषु


अन्याः