आनिरुद्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
सम्बोधन
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
द्वितीया
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
तृतीया
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
चतुर्थी
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
पञ्चमी
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
षष्ठी
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
सप्तमी
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु
 
एक
द्वि
बहु
प्रथमा
आनिरुद्धः
आनिरुद्धौ
आनिरुद्धाः
सम्बोधन
आनिरुद्ध
आनिरुद्धौ
आनिरुद्धाः
द्वितीया
आनिरुद्धम्
आनिरुद्धौ
आनिरुद्धान्
तृतीया
आनिरुद्धेन
आनिरुद्धाभ्याम्
आनिरुद्धैः
चतुर्थी
आनिरुद्धाय
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
पञ्चमी
आनिरुद्धात् / आनिरुद्धाद्
आनिरुद्धाभ्याम्
आनिरुद्धेभ्यः
षष्ठी
आनिरुद्धस्य
आनिरुद्धयोः
आनिरुद्धानाम्
सप्तमी
आनिरुद्धे
आनिरुद्धयोः
आनिरुद्धेषु