आनक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनकः
आनकौ
आनकाः
सम्बोधन
आनक
आनकौ
आनकाः
द्वितीया
आनकम्
आनकौ
आनकान्
तृतीया
आनकेन
आनकाभ्याम्
आनकैः
चतुर्थी
आनकाय
आनकाभ्याम्
आनकेभ्यः
पञ्चमी
आनकात् / आनकाद्
आनकाभ्याम्
आनकेभ्यः
षष्ठी
आनकस्य
आनकयोः
आनकानाम्
सप्तमी
आनके
आनकयोः
आनकेषु
 
एक
द्वि
बहु
प्रथमा
आनकः
आनकौ
आनकाः
सम्बोधन
आनक
आनकौ
आनकाः
द्वितीया
आनकम्
आनकौ
आनकान्
तृतीया
आनकेन
आनकाभ्याम्
आनकैः
चतुर्थी
आनकाय
आनकाभ्याम्
आनकेभ्यः
पञ्चमी
आनकात् / आनकाद्
आनकाभ्याम्
आनकेभ्यः
षष्ठी
आनकस्य
आनकयोः
आनकानाम्
सप्तमी
आनके
आनकयोः
आनकेषु


अन्याः