आध्वरिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आध्वरिकः
आध्वरिकौ
आध्वरिकाः
सम्बोधन
आध्वरिक
आध्वरिकौ
आध्वरिकाः
द्वितीया
आध्वरिकम्
आध्वरिकौ
आध्वरिकान्
तृतीया
आध्वरिकेण
आध्वरिकाभ्याम्
आध्वरिकैः
चतुर्थी
आध्वरिकाय
आध्वरिकाभ्याम्
आध्वरिकेभ्यः
पञ्चमी
आध्वरिकात् / आध्वरिकाद्
आध्वरिकाभ्याम्
आध्वरिकेभ्यः
षष्ठी
आध्वरिकस्य
आध्वरिकयोः
आध्वरिकाणाम्
सप्तमी
आध्वरिके
आध्वरिकयोः
आध्वरिकेषु
 
एक
द्वि
बहु
प्रथमा
आध्वरिकः
आध्वरिकौ
आध्वरिकाः
सम्बोधन
आध्वरिक
आध्वरिकौ
आध्वरिकाः
द्वितीया
आध्वरिकम्
आध्वरिकौ
आध्वरिकान्
तृतीया
आध्वरिकेण
आध्वरिकाभ्याम्
आध्वरिकैः
चतुर्थी
आध्वरिकाय
आध्वरिकाभ्याम्
आध्वरिकेभ्यः
पञ्चमी
आध्वरिकात् / आध्वरिकाद्
आध्वरिकाभ्याम्
आध्वरिकेभ्यः
षष्ठी
आध्वरिकस्य
आध्वरिकयोः
आध्वरिकाणाम्
सप्तमी
आध्वरिके
आध्वरिकयोः
आध्वरिकेषु


अन्याः