आधेनव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आधेनवः
आधेनवौ
आधेनवाः
सम्बोधन
आधेनव
आधेनवौ
आधेनवाः
द्वितीया
आधेनवम्
आधेनवौ
आधेनवान्
तृतीया
आधेनवेन
आधेनवाभ्याम्
आधेनवैः
चतुर्थी
आधेनवाय
आधेनवाभ्याम्
आधेनवेभ्यः
पञ्चमी
आधेनवात् / आधेनवाद्
आधेनवाभ्याम्
आधेनवेभ्यः
षष्ठी
आधेनवस्य
आधेनवयोः
आधेनवानाम्
सप्तमी
आधेनवे
आधेनवयोः
आधेनवेषु
 
एक
द्वि
बहु
प्रथमा
आधेनवः
आधेनवौ
आधेनवाः
सम्बोधन
आधेनव
आधेनवौ
आधेनवाः
द्वितीया
आधेनवम्
आधेनवौ
आधेनवान्
तृतीया
आधेनवेन
आधेनवाभ्याम्
आधेनवैः
चतुर्थी
आधेनवाय
आधेनवाभ्याम्
आधेनवेभ्यः
पञ्चमी
आधेनवात् / आधेनवाद्
आधेनवाभ्याम्
आधेनवेभ्यः
षष्ठी
आधेनवस्य
आधेनवयोः
आधेनवानाम्
सप्तमी
आधेनवे
आधेनवयोः
आधेनवेषु


अन्याः