आधार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आधारः
आधारौ
आधाराः
सम्बोधन
आधार
आधारौ
आधाराः
द्वितीया
आधारम्
आधारौ
आधारान्
तृतीया
आधारेण
आधाराभ्याम्
आधारैः
चतुर्थी
आधाराय
आधाराभ्याम्
आधारेभ्यः
पञ्चमी
आधारात् / आधाराद्
आधाराभ्याम्
आधारेभ्यः
षष्ठी
आधारस्य
आधारयोः
आधाराणाम्
सप्तमी
आधारे
आधारयोः
आधारेषु
 
एक
द्वि
बहु
प्रथमा
आधारः
आधारौ
आधाराः
सम्बोधन
आधार
आधारौ
आधाराः
द्वितीया
आधारम्
आधारौ
आधारान्
तृतीया
आधारेण
आधाराभ्याम्
आधारैः
चतुर्थी
आधाराय
आधाराभ्याम्
आधारेभ्यः
पञ्चमी
आधारात् / आधाराद्
आधाराभ्याम्
आधारेभ्यः
षष्ठी
आधारस्य
आधारयोः
आधाराणाम्
सप्तमी
आधारे
आधारयोः
आधारेषु