आदेश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आदेशः
आदेशौ
आदेशाः
सम्बोधन
आदेश
आदेशौ
आदेशाः
द्वितीया
आदेशम्
आदेशौ
आदेशान्
तृतीया
आदेशेन
आदेशाभ्याम्
आदेशैः
चतुर्थी
आदेशाय
आदेशाभ्याम्
आदेशेभ्यः
पञ्चमी
आदेशात् / आदेशाद्
आदेशाभ्याम्
आदेशेभ्यः
षष्ठी
आदेशस्य
आदेशयोः
आदेशानाम्
सप्तमी
आदेशे
आदेशयोः
आदेशेषु
 
एक
द्वि
बहु
प्रथमा
आदेशः
आदेशौ
आदेशाः
सम्बोधन
आदेश
आदेशौ
आदेशाः
द्वितीया
आदेशम्
आदेशौ
आदेशान्
तृतीया
आदेशेन
आदेशाभ्याम्
आदेशैः
चतुर्थी
आदेशाय
आदेशाभ्याम्
आदेशेभ्यः
पञ्चमी
आदेशात् / आदेशाद्
आदेशाभ्याम्
आदेशेभ्यः
षष्ठी
आदेशस्य
आदेशयोः
आदेशानाम्
सप्तमी
आदेशे
आदेशयोः
आदेशेषु