आदिदेव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आदिदेवः
आदिदेवौ
आदिदेवाः
सम्बोधन
आदिदेव
आदिदेवौ
आदिदेवाः
द्वितीया
आदिदेवम्
आदिदेवौ
आदिदेवान्
तृतीया
आदिदेवेन
आदिदेवाभ्याम्
आदिदेवैः
चतुर्थी
आदिदेवाय
आदिदेवाभ्याम्
आदिदेवेभ्यः
पञ्चमी
आदिदेवात् / आदिदेवाद्
आदिदेवाभ्याम्
आदिदेवेभ्यः
षष्ठी
आदिदेवस्य
आदिदेवयोः
आदिदेवानाम्
सप्तमी
आदिदेवे
आदिदेवयोः
आदिदेवेषु
 
एक
द्वि
बहु
प्रथमा
आदिदेवः
आदिदेवौ
आदिदेवाः
सम्बोधन
आदिदेव
आदिदेवौ
आदिदेवाः
द्वितीया
आदिदेवम्
आदिदेवौ
आदिदेवान्
तृतीया
आदिदेवेन
आदिदेवाभ्याम्
आदिदेवैः
चतुर्थी
आदिदेवाय
आदिदेवाभ्याम्
आदिदेवेभ्यः
पञ्चमी
आदिदेवात् / आदिदेवाद्
आदिदेवाभ्याम्
आदिदेवेभ्यः
षष्ठी
आदिदेवस्य
आदिदेवयोः
आदिदेवानाम्
सप्तमी
आदिदेवे
आदिदेवयोः
आदिदेवेषु