आदिकेशव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आदिकेशवः
आदिकेशवौ
आदिकेशवाः
सम्बोधन
आदिकेशव
आदिकेशवौ
आदिकेशवाः
द्वितीया
आदिकेशवम्
आदिकेशवौ
आदिकेशवान्
तृतीया
आदिकेशवेन
आदिकेशवाभ्याम्
आदिकेशवैः
चतुर्थी
आदिकेशवाय
आदिकेशवाभ्याम्
आदिकेशवेभ्यः
पञ्चमी
आदिकेशवात् / आदिकेशवाद्
आदिकेशवाभ्याम्
आदिकेशवेभ्यः
षष्ठी
आदिकेशवस्य
आदिकेशवयोः
आदिकेशवानाम्
सप्तमी
आदिकेशवे
आदिकेशवयोः
आदिकेशवेषु
 
एक
द्वि
बहु
प्रथमा
आदिकेशवः
आदिकेशवौ
आदिकेशवाः
सम्बोधन
आदिकेशव
आदिकेशवौ
आदिकेशवाः
द्वितीया
आदिकेशवम्
आदिकेशवौ
आदिकेशवान्
तृतीया
आदिकेशवेन
आदिकेशवाभ्याम्
आदिकेशवैः
चतुर्थी
आदिकेशवाय
आदिकेशवाभ्याम्
आदिकेशवेभ्यः
पञ्चमी
आदिकेशवात् / आदिकेशवाद्
आदिकेशवाभ्याम्
आदिकेशवेभ्यः
षष्ठी
आदिकेशवस्य
आदिकेशवयोः
आदिकेशवानाम्
सप्तमी
आदिकेशवे
आदिकेशवयोः
आदिकेशवेषु