आदर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आदरः
आदरौ
आदराः
सम्बोधन
आदर
आदरौ
आदराः
द्वितीया
आदरम्
आदरौ
आदरान्
तृतीया
आदरेण
आदराभ्याम्
आदरैः
चतुर्थी
आदराय
आदराभ्याम्
आदरेभ्यः
पञ्चमी
आदरात् / आदराद्
आदराभ्याम्
आदरेभ्यः
षष्ठी
आदरस्य
आदरयोः
आदराणाम्
सप्तमी
आदरे
आदरयोः
आदरेषु
 
एक
द्वि
बहु
प्रथमा
आदरः
आदरौ
आदराः
सम्बोधन
आदर
आदरौ
आदराः
द्वितीया
आदरम्
आदरौ
आदरान्
तृतीया
आदरेण
आदराभ्याम्
आदरैः
चतुर्थी
आदराय
आदराभ्याम्
आदरेभ्यः
पञ्चमी
आदरात् / आदराद्
आदराभ्याम्
आदरेभ्यः
षष्ठी
आदरस्य
आदरयोः
आदराणाम्
सप्तमी
आदरे
आदरयोः
आदरेषु