आदर्श शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आदर्शः
आदर्शौ
आदर्शाः
सम्बोधन
आदर्श
आदर्शौ
आदर्शाः
द्वितीया
आदर्शम्
आदर्शौ
आदर्शान्
तृतीया
आदर्शेन
आदर्शाभ्याम्
आदर्शैः
चतुर्थी
आदर्शाय
आदर्शाभ्याम्
आदर्शेभ्यः
पञ्चमी
आदर्शात् / आदर्शाद्
आदर्शाभ्याम्
आदर्शेभ्यः
षष्ठी
आदर्शस्य
आदर्शयोः
आदर्शानाम्
सप्तमी
आदर्शे
आदर्शयोः
आदर्शेषु
 
एक
द्वि
बहु
प्रथमा
आदर्शः
आदर्शौ
आदर्शाः
सम्बोधन
आदर्श
आदर्शौ
आदर्शाः
द्वितीया
आदर्शम्
आदर्शौ
आदर्शान्
तृतीया
आदर्शेन
आदर्शाभ्याम्
आदर्शैः
चतुर्थी
आदर्शाय
आदर्शाभ्याम्
आदर्शेभ्यः
पञ्चमी
आदर्शात् / आदर्शाद्
आदर्शाभ्याम्
आदर्शेभ्यः
षष्ठी
आदर्शस्य
आदर्शयोः
आदर्शानाम्
सप्तमी
आदर्शे
आदर्शयोः
आदर्शेषु