आदरक्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आदरक्यः
आदरक्यौ
आदरक्याः
सम्बोधन
आदरक्य
आदरक्यौ
आदरक्याः
द्वितीया
आदरक्यम्
आदरक्यौ
आदरक्यान्
तृतीया
आदरक्येण
आदरक्याभ्याम्
आदरक्यैः
चतुर्थी
आदरक्याय
आदरक्याभ्याम्
आदरक्येभ्यः
पञ्चमी
आदरक्यात् / आदरक्याद्
आदरक्याभ्याम्
आदरक्येभ्यः
षष्ठी
आदरक्यस्य
आदरक्ययोः
आदरक्याणाम्
सप्तमी
आदरक्ये
आदरक्ययोः
आदरक्येषु
 
एक
द्वि
बहु
प्रथमा
आदरक्यः
आदरक्यौ
आदरक्याः
सम्बोधन
आदरक्य
आदरक्यौ
आदरक्याः
द्वितीया
आदरक्यम्
आदरक्यौ
आदरक्यान्
तृतीया
आदरक्येण
आदरक्याभ्याम्
आदरक्यैः
चतुर्थी
आदरक्याय
आदरक्याभ्याम्
आदरक्येभ्यः
पञ्चमी
आदरक्यात् / आदरक्याद्
आदरक्याभ्याम्
आदरक्येभ्यः
षष्ठी
आदरक्यस्य
आदरक्ययोः
आदरक्याणाम्
सप्तमी
आदरक्ये
आदरक्ययोः
आदरक्येषु