आथर्वणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आथर्वणिकः
आथर्वणिकौ
आथर्वणिकाः
सम्बोधन
आथर्वणिक
आथर्वणिकौ
आथर्वणिकाः
द्वितीया
आथर्वणिकम्
आथर्वणिकौ
आथर्वणिकान्
तृतीया
आथर्वणिकेन
आथर्वणिकाभ्याम्
आथर्वणिकैः
चतुर्थी
आथर्वणिकाय
आथर्वणिकाभ्याम्
आथर्वणिकेभ्यः
पञ्चमी
आथर्वणिकात् / आथर्वणिकाद्
आथर्वणिकाभ्याम्
आथर्वणिकेभ्यः
षष्ठी
आथर्वणिकस्य
आथर्वणिकयोः
आथर्वणिकानाम्
सप्तमी
आथर्वणिके
आथर्वणिकयोः
आथर्वणिकेषु
 
एक
द्वि
बहु
प्रथमा
आथर्वणिकः
आथर्वणिकौ
आथर्वणिकाः
सम्बोधन
आथर्वणिक
आथर्वणिकौ
आथर्वणिकाः
द्वितीया
आथर्वणिकम्
आथर्वणिकौ
आथर्वणिकान्
तृतीया
आथर्वणिकेन
आथर्वणिकाभ्याम्
आथर्वणिकैः
चतुर्थी
आथर्वणिकाय
आथर्वणिकाभ्याम्
आथर्वणिकेभ्यः
पञ्चमी
आथर्वणिकात् / आथर्वणिकाद्
आथर्वणिकाभ्याम्
आथर्वणिकेभ्यः
षष्ठी
आथर्वणिकस्य
आथर्वणिकयोः
आथर्वणिकानाम्
सप्तमी
आथर्वणिके
आथर्वणिकयोः
आथर्वणिकेषु


अन्याः