आत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आतः
आतौ
आताः
सम्बोधन
आत
आतौ
आताः
द्वितीया
आतम्
आतौ
आतान्
तृतीया
आतेन
आताभ्याम्
आतैः
चतुर्थी
आताय
आताभ्याम्
आतेभ्यः
पञ्चमी
आतात् / आताद्
आताभ्याम्
आतेभ्यः
षष्ठी
आतस्य
आतयोः
आतानाम्
सप्तमी
आते
आतयोः
आतेषु
 
एक
द्वि
बहु
प्रथमा
आतः
आतौ
आताः
सम्बोधन
आत
आतौ
आताः
द्वितीया
आतम्
आतौ
आतान्
तृतीया
आतेन
आताभ्याम्
आतैः
चतुर्थी
आताय
आताभ्याम्
आतेभ्यः
पञ्चमी
आतात् / आताद्
आताभ्याम्
आतेभ्यः
षष्ठी
आतस्य
आतयोः
आतानाम्
सप्तमी
आते
आतयोः
आतेषु


अन्याः