आतुर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आतुरः
आतुरौ
आतुराः
सम्बोधन
आतुर
आतुरौ
आतुराः
द्वितीया
आतुरम्
आतुरौ
आतुरान्
तृतीया
आतुरेण
आतुराभ्याम्
आतुरैः
चतुर्थी
आतुराय
आतुराभ्याम्
आतुरेभ्यः
पञ्चमी
आतुरात् / आतुराद्
आतुराभ्याम्
आतुरेभ्यः
षष्ठी
आतुरस्य
आतुरयोः
आतुराणाम्
सप्तमी
आतुरे
आतुरयोः
आतुरेषु
 
एक
द्वि
बहु
प्रथमा
आतुरः
आतुरौ
आतुराः
सम्बोधन
आतुर
आतुरौ
आतुराः
द्वितीया
आतुरम्
आतुरौ
आतुरान्
तृतीया
आतुरेण
आतुराभ्याम्
आतुरैः
चतुर्थी
आतुराय
आतुराभ्याम्
आतुरेभ्यः
पञ्चमी
आतुरात् / आतुराद्
आतुराभ्याम्
आतुरेभ्यः
षष्ठी
आतुरस्य
आतुरयोः
आतुराणाम्
सप्तमी
आतुरे
आतुरयोः
आतुरेषु


अन्याः