आतिथेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आतिथेयः
आतिथेयौ
आतिथेयाः
सम्बोधन
आतिथेय
आतिथेयौ
आतिथेयाः
द्वितीया
आतिथेयम्
आतिथेयौ
आतिथेयान्
तृतीया
आतिथेयेन
आतिथेयाभ्याम्
आतिथेयैः
चतुर्थी
आतिथेयाय
आतिथेयाभ्याम्
आतिथेयेभ्यः
पञ्चमी
आतिथेयात् / आतिथेयाद्
आतिथेयाभ्याम्
आतिथेयेभ्यः
षष्ठी
आतिथेयस्य
आतिथेययोः
आतिथेयानाम्
सप्तमी
आतिथेये
आतिथेययोः
आतिथेयेषु
 
एक
द्वि
बहु
प्रथमा
आतिथेयः
आतिथेयौ
आतिथेयाः
सम्बोधन
आतिथेय
आतिथेयौ
आतिथेयाः
द्वितीया
आतिथेयम्
आतिथेयौ
आतिथेयान्
तृतीया
आतिथेयेन
आतिथेयाभ्याम्
आतिथेयैः
चतुर्थी
आतिथेयाय
आतिथेयाभ्याम्
आतिथेयेभ्यः
पञ्चमी
आतिथेयात् / आतिथेयाद्
आतिथेयाभ्याम्
आतिथेयेभ्यः
षष्ठी
आतिथेयस्य
आतिथेययोः
आतिथेयानाम्
सप्तमी
आतिथेये
आतिथेययोः
आतिथेयेषु


अन्याः