आण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आण्यः
आण्यौ
आण्याः
सम्बोधन
आण्य
आण्यौ
आण्याः
द्वितीया
आण्यम्
आण्यौ
आण्यान्
तृतीया
आण्येन
आण्याभ्याम्
आण्यैः
चतुर्थी
आण्याय
आण्याभ्याम्
आण्येभ्यः
पञ्चमी
आण्यात् / आण्याद्
आण्याभ्याम्
आण्येभ्यः
षष्ठी
आण्यस्य
आण्ययोः
आण्यानाम्
सप्तमी
आण्ये
आण्ययोः
आण्येषु
 
एक
द्वि
बहु
प्रथमा
आण्यः
आण्यौ
आण्याः
सम्बोधन
आण्य
आण्यौ
आण्याः
द्वितीया
आण्यम्
आण्यौ
आण्यान्
तृतीया
आण्येन
आण्याभ्याम्
आण्यैः
चतुर्थी
आण्याय
आण्याभ्याम्
आण्येभ्यः
पञ्चमी
आण्यात् / आण्याद्
आण्याभ्याम्
आण्येभ्यः
षष्ठी
आण्यस्य
आण्ययोः
आण्यानाम्
सप्तमी
आण्ये
आण्ययोः
आण्येषु


अन्याः