आणीवेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आणीवेयः
आणीवेयौ
आणीवेयाः
सम्बोधन
आणीवेय
आणीवेयौ
आणीवेयाः
द्वितीया
आणीवेयम्
आणीवेयौ
आणीवेयान्
तृतीया
आणीवेयेन
आणीवेयाभ्याम्
आणीवेयैः
चतुर्थी
आणीवेयाय
आणीवेयाभ्याम्
आणीवेयेभ्यः
पञ्चमी
आणीवेयात् / आणीवेयाद्
आणीवेयाभ्याम्
आणीवेयेभ्यः
षष्ठी
आणीवेयस्य
आणीवेययोः
आणीवेयानाम्
सप्तमी
आणीवेये
आणीवेययोः
आणीवेयेषु
 
एक
द्वि
बहु
प्रथमा
आणीवेयः
आणीवेयौ
आणीवेयाः
सम्बोधन
आणीवेय
आणीवेयौ
आणीवेयाः
द्वितीया
आणीवेयम्
आणीवेयौ
आणीवेयान्
तृतीया
आणीवेयेन
आणीवेयाभ्याम्
आणीवेयैः
चतुर्थी
आणीवेयाय
आणीवेयाभ्याम्
आणीवेयेभ्यः
पञ्चमी
आणीवेयात् / आणीवेयाद्
आणीवेयाभ्याम्
आणीवेयेभ्यः
षष्ठी
आणीवेयस्य
आणीवेययोः
आणीवेयानाम्
सप्तमी
आणीवेये
आणीवेययोः
आणीवेयेषु