आड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आडः
आडौ
आडाः
सम्बोधन
आड
आडौ
आडाः
द्वितीया
आडम्
आडौ
आडान्
तृतीया
आडेन
आडाभ्याम्
आडैः
चतुर्थी
आडाय
आडाभ्याम्
आडेभ्यः
पञ्चमी
आडात् / आडाद्
आडाभ्याम्
आडेभ्यः
षष्ठी
आडस्य
आडयोः
आडानाम्
सप्तमी
आडे
आडयोः
आडेषु
 
एक
द्वि
बहु
प्रथमा
आडः
आडौ
आडाः
सम्बोधन
आड
आडौ
आडाः
द्वितीया
आडम्
आडौ
आडान्
तृतीया
आडेन
आडाभ्याम्
आडैः
चतुर्थी
आडाय
आडाभ्याम्
आडेभ्यः
पञ्चमी
आडात् / आडाद्
आडाभ्याम्
आडेभ्यः
षष्ठी
आडस्य
आडयोः
आडानाम्
सप्तमी
आडे
आडयोः
आडेषु