आट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आटः
आटौ
आटाः
सम्बोधन
आट
आटौ
आटाः
द्वितीया
आटम्
आटौ
आटान्
तृतीया
आटेन
आटाभ्याम्
आटैः
चतुर्थी
आटाय
आटाभ्याम्
आटेभ्यः
पञ्चमी
आटात् / आटाद्
आटाभ्याम्
आटेभ्यः
षष्ठी
आटस्य
आटयोः
आटानाम्
सप्तमी
आटे
आटयोः
आटेषु
 
एक
द्वि
बहु
प्रथमा
आटः
आटौ
आटाः
सम्बोधन
आट
आटौ
आटाः
द्वितीया
आटम्
आटौ
आटान्
तृतीया
आटेन
आटाभ्याम्
आटैः
चतुर्थी
आटाय
आटाभ्याम्
आटेभ्यः
पञ्चमी
आटात् / आटाद्
आटाभ्याम्
आटेभ्यः
षष्ठी
आटस्य
आटयोः
आटानाम्
सप्तमी
आटे
आटयोः
आटेषु