आट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आट्यः
आट्यौ
आट्याः
सम्बोधन
आट्य
आट्यौ
आट्याः
द्वितीया
आट्यम्
आट्यौ
आट्यान्
तृतीया
आट्येन
आट्याभ्याम्
आट्यैः
चतुर्थी
आट्याय
आट्याभ्याम्
आट्येभ्यः
पञ्चमी
आट्यात् / आट्याद्
आट्याभ्याम्
आट्येभ्यः
षष्ठी
आट्यस्य
आट्ययोः
आट्यानाम्
सप्तमी
आट्ये
आट्ययोः
आट्येषु
 
एक
द्वि
बहु
प्रथमा
आट्यः
आट्यौ
आट्याः
सम्बोधन
आट्य
आट्यौ
आट्याः
द्वितीया
आट्यम्
आट्यौ
आट्यान्
तृतीया
आट्येन
आट्याभ्याम्
आट्यैः
चतुर्थी
आट्याय
आट्याभ्याम्
आट्येभ्यः
पञ्चमी
आट्यात् / आट्याद्
आट्याभ्याम्
आट्येभ्यः
षष्ठी
आट्यस्य
आट्ययोः
आट्यानाम्
सप्तमी
आट्ये
आट्ययोः
आट्येषु


अन्याः