आञ्छ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आञ्छः
आञ्छौ
आञ्छाः
सम्बोधन
आञ्छ
आञ्छौ
आञ्छाः
द्वितीया
आञ्छम्
आञ्छौ
आञ्छान्
तृतीया
आञ्छेन
आञ्छाभ्याम्
आञ्छैः
चतुर्थी
आञ्छाय
आञ्छाभ्याम्
आञ्छेभ्यः
पञ्चमी
आञ्छात् / आञ्छाद्
आञ्छाभ्याम्
आञ्छेभ्यः
षष्ठी
आञ्छस्य
आञ्छयोः
आञ्छानाम्
सप्तमी
आञ्छे
आञ्छयोः
आञ्छेषु
 
एक
द्वि
बहु
प्रथमा
आञ्छः
आञ्छौ
आञ्छाः
सम्बोधन
आञ्छ
आञ्छौ
आञ्छाः
द्वितीया
आञ्छम्
आञ्छौ
आञ्छान्
तृतीया
आञ्छेन
आञ्छाभ्याम्
आञ्छैः
चतुर्थी
आञ्छाय
आञ्छाभ्याम्
आञ्छेभ्यः
पञ्चमी
आञ्छात् / आञ्छाद्
आञ्छाभ्याम्
आञ्छेभ्यः
षष्ठी
आञ्छस्य
आञ्छयोः
आञ्छानाम्
सप्तमी
आञ्छे
आञ्छयोः
आञ्छेषु


अन्याः