आञ्छित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आञ्छितः
आञ्छितौ
आञ्छिताः
सम्बोधन
आञ्छित
आञ्छितौ
आञ्छिताः
द्वितीया
आञ्छितम्
आञ्छितौ
आञ्छितान्
तृतीया
आञ्छितेन
आञ्छिताभ्याम्
आञ्छितैः
चतुर्थी
आञ्छिताय
आञ्छिताभ्याम्
आञ्छितेभ्यः
पञ्चमी
आञ्छितात् / आञ्छिताद्
आञ्छिताभ्याम्
आञ्छितेभ्यः
षष्ठी
आञ्छितस्य
आञ्छितयोः
आञ्छितानाम्
सप्तमी
आञ्छिते
आञ्छितयोः
आञ्छितेषु
 
एक
द्वि
बहु
प्रथमा
आञ्छितः
आञ्छितौ
आञ्छिताः
सम्बोधन
आञ्छित
आञ्छितौ
आञ्छिताः
द्वितीया
आञ्छितम्
आञ्छितौ
आञ्छितान्
तृतीया
आञ्छितेन
आञ्छिताभ्याम्
आञ्छितैः
चतुर्थी
आञ्छिताय
आञ्छिताभ्याम्
आञ्छितेभ्यः
पञ्चमी
आञ्छितात् / आञ्छिताद्
आञ्छिताभ्याम्
आञ्छितेभ्यः
षष्ठी
आञ्छितस्य
आञ्छितयोः
आञ्छितानाम्
सप्तमी
आञ्छिते
आञ्छितयोः
आञ्छितेषु


अन्याः