आज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आजः
आजौ
आजाः
सम्बोधन
आज
आजौ
आजाः
द्वितीया
आजम्
आजौ
आजान्
तृतीया
आजेन
आजाभ्याम्
आजैः
चतुर्थी
आजाय
आजाभ्याम्
आजेभ्यः
पञ्चमी
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
षष्ठी
आजस्य
आजयोः
आजानाम्
सप्तमी
आजे
आजयोः
आजेषु
 
एक
द्वि
बहु
प्रथमा
आजः
आजौ
आजाः
सम्बोधन
आज
आजौ
आजाः
द्वितीया
आजम्
आजौ
आजान्
तृतीया
आजेन
आजाभ्याम्
आजैः
चतुर्थी
आजाय
आजाभ्याम्
आजेभ्यः
पञ्चमी
आजात् / आजाद्
आजाभ्याम्
आजेभ्यः
षष्ठी
आजस्य
आजयोः
आजानाम्
सप्तमी
आजे
आजयोः
आजेषु


अन्याः