आच्युतन्तीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आच्युतन्तीयः
आच्युतन्तीयौ
आच्युतन्तीयाः
सम्बोधन
आच्युतन्तीय
आच्युतन्तीयौ
आच्युतन्तीयाः
द्वितीया
आच्युतन्तीयम्
आच्युतन्तीयौ
आच्युतन्तीयान्
तृतीया
आच्युतन्तीयेन
आच्युतन्तीयाभ्याम्
आच्युतन्तीयैः
चतुर्थी
आच्युतन्तीयाय
आच्युतन्तीयाभ्याम्
आच्युतन्तीयेभ्यः
पञ्चमी
आच्युतन्तीयात् / आच्युतन्तीयाद्
आच्युतन्तीयाभ्याम्
आच्युतन्तीयेभ्यः
षष्ठी
आच्युतन्तीयस्य
आच्युतन्तीययोः
आच्युतन्तीयानाम्
सप्तमी
आच्युतन्तीये
आच्युतन्तीययोः
आच्युतन्तीयेषु
 
एक
द्वि
बहु
प्रथमा
आच्युतन्तीयः
आच्युतन्तीयौ
आच्युतन्तीयाः
सम्बोधन
आच्युतन्तीय
आच्युतन्तीयौ
आच्युतन्तीयाः
द्वितीया
आच्युतन्तीयम्
आच्युतन्तीयौ
आच्युतन्तीयान्
तृतीया
आच्युतन्तीयेन
आच्युतन्तीयाभ्याम्
आच्युतन्तीयैः
चतुर्थी
आच्युतन्तीयाय
आच्युतन्तीयाभ्याम्
आच्युतन्तीयेभ्यः
पञ्चमी
आच्युतन्तीयात् / आच्युतन्तीयाद्
आच्युतन्तीयाभ्याम्
आच्युतन्तीयेभ्यः
षष्ठी
आच्युतन्तीयस्य
आच्युतन्तीययोः
आच्युतन्तीयानाम्
सप्तमी
आच्युतन्तीये
आच्युतन्तीययोः
आच्युतन्तीयेषु