आच्युतदन्तीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आच्युतदन्तीयः
आच्युतदन्तीयौ
आच्युतदन्तीयाः
सम्बोधन
आच्युतदन्तीय
आच्युतदन्तीयौ
आच्युतदन्तीयाः
द्वितीया
आच्युतदन्तीयम्
आच्युतदन्तीयौ
आच्युतदन्तीयान्
तृतीया
आच्युतदन्तीयेन
आच्युतदन्तीयाभ्याम्
आच्युतदन्तीयैः
चतुर्थी
आच्युतदन्तीयाय
आच्युतदन्तीयाभ्याम्
आच्युतदन्तीयेभ्यः
पञ्चमी
आच्युतदन्तीयात् / आच्युतदन्तीयाद्
आच्युतदन्तीयाभ्याम्
आच्युतदन्तीयेभ्यः
षष्ठी
आच्युतदन्तीयस्य
आच्युतदन्तीययोः
आच्युतदन्तीयानाम्
सप्तमी
आच्युतदन्तीये
आच्युतदन्तीययोः
आच्युतदन्तीयेषु
 
एक
द्वि
बहु
प्रथमा
आच्युतदन्तीयः
आच्युतदन्तीयौ
आच्युतदन्तीयाः
सम्बोधन
आच्युतदन्तीय
आच्युतदन्तीयौ
आच्युतदन्तीयाः
द्वितीया
आच्युतदन्तीयम्
आच्युतदन्तीयौ
आच्युतदन्तीयान्
तृतीया
आच्युतदन्तीयेन
आच्युतदन्तीयाभ्याम्
आच्युतदन्तीयैः
चतुर्थी
आच्युतदन्तीयाय
आच्युतदन्तीयाभ्याम्
आच्युतदन्तीयेभ्यः
पञ्चमी
आच्युतदन्तीयात् / आच्युतदन्तीयाद्
आच्युतदन्तीयाभ्याम्
आच्युतदन्तीयेभ्यः
षष्ठी
आच्युतदन्तीयस्य
आच्युतदन्तीययोः
आच्युतदन्तीयानाम्
सप्तमी
आच्युतदन्तीये
आच्युतदन्तीययोः
आच्युतदन्तीयेषु