आच्छाद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आच्छादः
आच्छादौ
आच्छादाः
सम्बोधन
आच्छाद
आच्छादौ
आच्छादाः
द्वितीया
आच्छादम्
आच्छादौ
आच्छादान्
तृतीया
आच्छादेन
आच्छादाभ्याम्
आच्छादैः
चतुर्थी
आच्छादाय
आच्छादाभ्याम्
आच्छादेभ्यः
पञ्चमी
आच्छादात् / आच्छादाद्
आच्छादाभ्याम्
आच्छादेभ्यः
षष्ठी
आच्छादस्य
आच्छादयोः
आच्छादानाम्
सप्तमी
आच्छादे
आच्छादयोः
आच्छादेषु
 
एक
द्वि
बहु
प्रथमा
आच्छादः
आच्छादौ
आच्छादाः
सम्बोधन
आच्छाद
आच्छादौ
आच्छादाः
द्वितीया
आच्छादम्
आच्छादौ
आच्छादान्
तृतीया
आच्छादेन
आच्छादाभ्याम्
आच्छादैः
चतुर्थी
आच्छादाय
आच्छादाभ्याम्
आच्छादेभ्यः
पञ्चमी
आच्छादात् / आच्छादाद्
आच्छादाभ्याम्
आच्छादेभ्यः
षष्ठी
आच्छादस्य
आच्छादयोः
आच्छादानाम्
सप्तमी
आच्छादे
आच्छादयोः
आच्छादेषु