आचार्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आचार्यः
आचार्यौ
आचार्याः
सम्बोधन
आचार्य
आचार्यौ
आचार्याः
द्वितीया
आचार्यम्
आचार्यौ
आचार्यान्
तृतीया
आचार्येण
आचार्याभ्याम्
आचार्यैः
चतुर्थी
आचार्याय
आचार्याभ्याम्
आचार्येभ्यः
पञ्चमी
आचार्यात् / आचार्याद्
आचार्याभ्याम्
आचार्येभ्यः
षष्ठी
आचार्यस्य
आचार्ययोः
आचार्याणाम्
सप्तमी
आचार्ये
आचार्ययोः
आचार्येषु
 
एक
द्वि
बहु
प्रथमा
आचार्यः
आचार्यौ
आचार्याः
सम्बोधन
आचार्य
आचार्यौ
आचार्याः
द्वितीया
आचार्यम्
आचार्यौ
आचार्यान्
तृतीया
आचार्येण
आचार्याभ्याम्
आचार्यैः
चतुर्थी
आचार्याय
आचार्याभ्याम्
आचार्येभ्यः
पञ्चमी
आचार्यात् / आचार्याद्
आचार्याभ्याम्
आचार्येभ्यः
षष्ठी
आचार्यस्य
आचार्ययोः
आचार्याणाम्
सप्तमी
आचार्ये
आचार्ययोः
आचार्येषु


अन्याः