आङ्गुलिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आङ्गुलिकः
आङ्गुलिकौ
आङ्गुलिकाः
सम्बोधन
आङ्गुलिक
आङ्गुलिकौ
आङ्गुलिकाः
द्वितीया
आङ्गुलिकम्
आङ्गुलिकौ
आङ्गुलिकान्
तृतीया
आङ्गुलिकेन
आङ्गुलिकाभ्याम्
आङ्गुलिकैः
चतुर्थी
आङ्गुलिकाय
आङ्गुलिकाभ्याम्
आङ्गुलिकेभ्यः
पञ्चमी
आङ्गुलिकात् / आङ्गुलिकाद्
आङ्गुलिकाभ्याम्
आङ्गुलिकेभ्यः
षष्ठी
आङ्गुलिकस्य
आङ्गुलिकयोः
आङ्गुलिकानाम्
सप्तमी
आङ्गुलिके
आङ्गुलिकयोः
आङ्गुलिकेषु
 
एक
द्वि
बहु
प्रथमा
आङ्गुलिकः
आङ्गुलिकौ
आङ्गुलिकाः
सम्बोधन
आङ्गुलिक
आङ्गुलिकौ
आङ्गुलिकाः
द्वितीया
आङ्गुलिकम्
आङ्गुलिकौ
आङ्गुलिकान्
तृतीया
आङ्गुलिकेन
आङ्गुलिकाभ्याम्
आङ्गुलिकैः
चतुर्थी
आङ्गुलिकाय
आङ्गुलिकाभ्याम्
आङ्गुलिकेभ्यः
पञ्चमी
आङ्गुलिकात् / आङ्गुलिकाद्
आङ्गुलिकाभ्याम्
आङ्गुलिकेभ्यः
षष्ठी
आङ्गुलिकस्य
आङ्गुलिकयोः
आङ्गुलिकानाम्
सप्तमी
आङ्गुलिके
आङ्गुलिकयोः
आङ्गुलिकेषु


अन्याः