आग्रभोजनिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्रभोजनिकः
आग्रभोजनिकौ
आग्रभोजनिकाः
सम्बोधन
आग्रभोजनिक
आग्रभोजनिकौ
आग्रभोजनिकाः
द्वितीया
आग्रभोजनिकम्
आग्रभोजनिकौ
आग्रभोजनिकान्
तृतीया
आग्रभोजनिकेन
आग्रभोजनिकाभ्याम्
आग्रभोजनिकैः
चतुर्थी
आग्रभोजनिकाय
आग्रभोजनिकाभ्याम्
आग्रभोजनिकेभ्यः
पञ्चमी
आग्रभोजनिकात् / आग्रभोजनिकाद्
आग्रभोजनिकाभ्याम्
आग्रभोजनिकेभ्यः
षष्ठी
आग्रभोजनिकस्य
आग्रभोजनिकयोः
आग्रभोजनिकानाम्
सप्तमी
आग्रभोजनिके
आग्रभोजनिकयोः
आग्रभोजनिकेषु
 
एक
द्वि
बहु
प्रथमा
आग्रभोजनिकः
आग्रभोजनिकौ
आग्रभोजनिकाः
सम्बोधन
आग्रभोजनिक
आग्रभोजनिकौ
आग्रभोजनिकाः
द्वितीया
आग्रभोजनिकम्
आग्रभोजनिकौ
आग्रभोजनिकान्
तृतीया
आग्रभोजनिकेन
आग्रभोजनिकाभ्याम्
आग्रभोजनिकैः
चतुर्थी
आग्रभोजनिकाय
आग्रभोजनिकाभ्याम्
आग्रभोजनिकेभ्यः
पञ्चमी
आग्रभोजनिकात् / आग्रभोजनिकाद्
आग्रभोजनिकाभ्याम्
आग्रभोजनिकेभ्यः
षष्ठी
आग्रभोजनिकस्य
आग्रभोजनिकयोः
आग्रभोजनिकानाम्
सप्तमी
आग्रभोजनिके
आग्रभोजनिकयोः
आग्रभोजनिकेषु


अन्याः