आग्निदत्तेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्निदत्तेयः
आग्निदत्तेयौ
आग्निदत्तेयाः
सम्बोधन
आग्निदत्तेय
आग्निदत्तेयौ
आग्निदत्तेयाः
द्वितीया
आग्निदत्तेयम्
आग्निदत्तेयौ
आग्निदत्तेयान्
तृतीया
आग्निदत्तेयेन
आग्निदत्तेयाभ्याम्
आग्निदत्तेयैः
चतुर्थी
आग्निदत्तेयाय
आग्निदत्तेयाभ्याम्
आग्निदत्तेयेभ्यः
पञ्चमी
आग्निदत्तेयात् / आग्निदत्तेयाद्
आग्निदत्तेयाभ्याम्
आग्निदत्तेयेभ्यः
षष्ठी
आग्निदत्तेयस्य
आग्निदत्तेययोः
आग्निदत्तेयानाम्
सप्तमी
आग्निदत्तेये
आग्निदत्तेययोः
आग्निदत्तेयेषु
 
एक
द्वि
बहु
प्रथमा
आग्निदत्तेयः
आग्निदत्तेयौ
आग्निदत्तेयाः
सम्बोधन
आग्निदत्तेय
आग्निदत्तेयौ
आग्निदत्तेयाः
द्वितीया
आग्निदत्तेयम्
आग्निदत्तेयौ
आग्निदत्तेयान्
तृतीया
आग्निदत्तेयेन
आग्निदत्तेयाभ्याम्
आग्निदत्तेयैः
चतुर्थी
आग्निदत्तेयाय
आग्निदत्तेयाभ्याम्
आग्निदत्तेयेभ्यः
पञ्चमी
आग्निदत्तेयात् / आग्निदत्तेयाद्
आग्निदत्तेयाभ्याम्
आग्निदत्तेयेभ्यः
षष्ठी
आग्निदत्तेयस्य
आग्निदत्तेययोः
आग्निदत्तेयानाम्
सप्तमी
आग्निदत्तेये
आग्निदत्तेययोः
आग्निदत्तेयेषु


अन्याः