आग्नाविष्णव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आग्नाविष्णवः
आग्नाविष्णवौ
आग्नाविष्णवाः
सम्बोधन
आग्नाविष्णव
आग्नाविष्णवौ
आग्नाविष्णवाः
द्वितीया
आग्नाविष्णवम्
आग्नाविष्णवौ
आग्नाविष्णवान्
तृतीया
आग्नाविष्णवेन
आग्नाविष्णवाभ्याम्
आग्नाविष्णवैः
चतुर्थी
आग्नाविष्णवाय
आग्नाविष्णवाभ्याम्
आग्नाविष्णवेभ्यः
पञ्चमी
आग्नाविष्णवात् / आग्नाविष्णवाद्
आग्नाविष्णवाभ्याम्
आग्नाविष्णवेभ्यः
षष्ठी
आग्नाविष्णवस्य
आग्नाविष्णवयोः
आग्नाविष्णवानाम्
सप्तमी
आग्नाविष्णवे
आग्नाविष्णवयोः
आग्नाविष्णवेषु
 
एक
द्वि
बहु
प्रथमा
आग्नाविष्णवः
आग्नाविष्णवौ
आग्नाविष्णवाः
सम्बोधन
आग्नाविष्णव
आग्नाविष्णवौ
आग्नाविष्णवाः
द्वितीया
आग्नाविष्णवम्
आग्नाविष्णवौ
आग्नाविष्णवान्
तृतीया
आग्नाविष्णवेन
आग्नाविष्णवाभ्याम्
आग्नाविष्णवैः
चतुर्थी
आग्नाविष्णवाय
आग्नाविष्णवाभ्याम्
आग्नाविष्णवेभ्यः
पञ्चमी
आग्नाविष्णवात् / आग्नाविष्णवाद्
आग्नाविष्णवाभ्याम्
आग्नाविष्णवेभ्यः
षष्ठी
आग्नाविष्णवस्य
आग्नाविष्णवयोः
आग्नाविष्णवानाम्
सप्तमी
आग्नाविष्णवे
आग्नाविष्णवयोः
आग्नाविष्णवेषु


अन्याः