आख्यस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आख्याः
आख्यसौ
आख्यसः
सम्बोधन
आख्यः
आख्यसौ
आख्यसः
द्वितीया
आख्यसम्
आख्यसौ
आख्यसः
तृतीया
आख्यसा
आख्योभ्याम्
आख्योभिः
चतुर्थी
आख्यसे
आख्योभ्याम्
आख्योभ्यः
पञ्चमी
आख्यसः
आख्योभ्याम्
आख्योभ्यः
षष्ठी
आख्यसः
आख्यसोः
आख्यसाम्
सप्तमी
आख्यसि
आख्यसोः
आख्यःसु / आख्यस्सु
 
एक
द्वि
बहु
प्रथमा
आख्याः
आख्यसौ
आख्यसः
सम्बोधन
आख्यः
आख्यसौ
आख्यसः
द्वितीया
आख्यसम्
आख्यसौ
आख्यसः
तृतीया
आख्यसा
आख्योभ्याम्
आख्योभिः
चतुर्थी
आख्यसे
आख्योभ्याम्
आख्योभ्यः
पञ्चमी
आख्यसः
आख्योभ्याम्
आख्योभ्यः
षष्ठी
आख्यसः
आख्यसोः
आख्यसाम्
सप्तमी
आख्यसि
आख्यसोः
आख्यःसु / आख्यस्सु