आक्रान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रान्तः
आक्रान्तौ
आक्रान्ताः
सम्बोधन
आक्रान्त
आक्रान्तौ
आक्रान्ताः
द्वितीया
आक्रान्तम्
आक्रान्तौ
आक्रान्तान्
तृतीया
आक्रान्तेन
आक्रान्ताभ्याम्
आक्रान्तैः
चतुर्थी
आक्रान्ताय
आक्रान्ताभ्याम्
आक्रान्तेभ्यः
पञ्चमी
आक्रान्तात् / आक्रान्ताद्
आक्रान्ताभ्याम्
आक्रान्तेभ्यः
षष्ठी
आक्रान्तस्य
आक्रान्तयोः
आक्रान्तानाम्
सप्तमी
आक्रान्ते
आक्रान्तयोः
आक्रान्तेषु
 
एक
द्वि
बहु
प्रथमा
आक्रान्तः
आक्रान्तौ
आक्रान्ताः
सम्बोधन
आक्रान्त
आक्रान्तौ
आक्रान्ताः
द्वितीया
आक्रान्तम्
आक्रान्तौ
आक्रान्तान्
तृतीया
आक्रान्तेन
आक्रान्ताभ्याम्
आक्रान्तैः
चतुर्थी
आक्रान्ताय
आक्रान्ताभ्याम्
आक्रान्तेभ्यः
पञ्चमी
आक्रान्तात् / आक्रान्ताद्
आक्रान्ताभ्याम्
आक्रान्तेभ्यः
षष्ठी
आक्रान्तस्य
आक्रान्तयोः
आक्रान्तानाम्
सप्तमी
आक्रान्ते
आक्रान्तयोः
आक्रान्तेषु


अन्याः