आक्रन्द शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रन्दः
आक्रन्दौ
आक्रन्दाः
सम्बोधन
आक्रन्द
आक्रन्दौ
आक्रन्दाः
द्वितीया
आक्रन्दम्
आक्रन्दौ
आक्रन्दान्
तृतीया
आक्रन्देन
आक्रन्दाभ्याम्
आक्रन्दैः
चतुर्थी
आक्रन्दाय
आक्रन्दाभ्याम्
आक्रन्देभ्यः
पञ्चमी
आक्रन्दात् / आक्रन्दाद्
आक्रन्दाभ्याम्
आक्रन्देभ्यः
षष्ठी
आक्रन्दस्य
आक्रन्दयोः
आक्रन्दानाम्
सप्तमी
आक्रन्दे
आक्रन्दयोः
आक्रन्देषु
 
एक
द्वि
बहु
प्रथमा
आक्रन्दः
आक्रन्दौ
आक्रन्दाः
सम्बोधन
आक्रन्द
आक्रन्दौ
आक्रन्दाः
द्वितीया
आक्रन्दम्
आक्रन्दौ
आक्रन्दान्
तृतीया
आक्रन्देन
आक्रन्दाभ्याम्
आक्रन्दैः
चतुर्थी
आक्रन्दाय
आक्रन्दाभ्याम्
आक्रन्देभ्यः
पञ्चमी
आक्रन्दात् / आक्रन्दाद्
आक्रन्दाभ्याम्
आक्रन्देभ्यः
षष्ठी
आक्रन्दस्य
आक्रन्दयोः
आक्रन्दानाम्
सप्तमी
आक्रन्दे
आक्रन्दयोः
आक्रन्देषु


अन्याः