आक्रन्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रन्द्यः
आक्रन्द्यौ
आक्रन्द्याः
सम्बोधन
आक्रन्द्य
आक्रन्द्यौ
आक्रन्द्याः
द्वितीया
आक्रन्द्यम्
आक्रन्द्यौ
आक्रन्द्यान्
तृतीया
आक्रन्द्येन
आक्रन्द्याभ्याम्
आक्रन्द्यैः
चतुर्थी
आक्रन्द्याय
आक्रन्द्याभ्याम्
आक्रन्द्येभ्यः
पञ्चमी
आक्रन्द्यात् / आक्रन्द्याद्
आक्रन्द्याभ्याम्
आक्रन्द्येभ्यः
षष्ठी
आक्रन्द्यस्य
आक्रन्द्ययोः
आक्रन्द्यानाम्
सप्तमी
आक्रन्द्ये
आक्रन्द्ययोः
आक्रन्द्येषु
 
एक
द्वि
बहु
प्रथमा
आक्रन्द्यः
आक्रन्द्यौ
आक्रन्द्याः
सम्बोधन
आक्रन्द्य
आक्रन्द्यौ
आक्रन्द्याः
द्वितीया
आक्रन्द्यम्
आक्रन्द्यौ
आक्रन्द्यान्
तृतीया
आक्रन्द्येन
आक्रन्द्याभ्याम्
आक्रन्द्यैः
चतुर्थी
आक्रन्द्याय
आक्रन्द्याभ्याम्
आक्रन्द्येभ्यः
पञ्चमी
आक्रन्द्यात् / आक्रन्द्याद्
आक्रन्द्याभ्याम्
आक्रन्द्येभ्यः
षष्ठी
आक्रन्द्यस्य
आक्रन्द्ययोः
आक्रन्द्यानाम्
सप्तमी
आक्रन्द्ये
आक्रन्द्ययोः
आक्रन्द्येषु


अन्याः