आक्रन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रन्दितः
आक्रन्दितौ
आक्रन्दिताः
सम्बोधन
आक्रन्दित
आक्रन्दितौ
आक्रन्दिताः
द्वितीया
आक्रन्दितम्
आक्रन्दितौ
आक्रन्दितान्
तृतीया
आक्रन्दितेन
आक्रन्दिताभ्याम्
आक्रन्दितैः
चतुर्थी
आक्रन्दिताय
आक्रन्दिताभ्याम्
आक्रन्दितेभ्यः
पञ्चमी
आक्रन्दितात् / आक्रन्दिताद्
आक्रन्दिताभ्याम्
आक्रन्दितेभ्यः
षष्ठी
आक्रन्दितस्य
आक्रन्दितयोः
आक्रन्दितानाम्
सप्तमी
आक्रन्दिते
आक्रन्दितयोः
आक्रन्दितेषु
 
एक
द्वि
बहु
प्रथमा
आक्रन्दितः
आक्रन्दितौ
आक्रन्दिताः
सम्बोधन
आक्रन्दित
आक्रन्दितौ
आक्रन्दिताः
द्वितीया
आक्रन्दितम्
आक्रन्दितौ
आक्रन्दितान्
तृतीया
आक्रन्दितेन
आक्रन्दिताभ्याम्
आक्रन्दितैः
चतुर्थी
आक्रन्दिताय
आक्रन्दिताभ्याम्
आक्रन्दितेभ्यः
पञ्चमी
आक्रन्दितात् / आक्रन्दिताद्
आक्रन्दिताभ्याम्
आक्रन्दितेभ्यः
षष्ठी
आक्रन्दितस्य
आक्रन्दितयोः
आक्रन्दितानाम्
सप्तमी
आक्रन्दिते
आक्रन्दितयोः
आक्रन्दितेषु


अन्याः