आक्रन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रन्दनीयः
आक्रन्दनीयौ
आक्रन्दनीयाः
सम्बोधन
आक्रन्दनीय
आक्रन्दनीयौ
आक्रन्दनीयाः
द्वितीया
आक्रन्दनीयम्
आक्रन्दनीयौ
आक्रन्दनीयान्
तृतीया
आक्रन्दनीयेन
आक्रन्दनीयाभ्याम्
आक्रन्दनीयैः
चतुर्थी
आक्रन्दनीयाय
आक्रन्दनीयाभ्याम्
आक्रन्दनीयेभ्यः
पञ्चमी
आक्रन्दनीयात् / आक्रन्दनीयाद्
आक्रन्दनीयाभ्याम्
आक्रन्दनीयेभ्यः
षष्ठी
आक्रन्दनीयस्य
आक्रन्दनीययोः
आक्रन्दनीयानाम्
सप्तमी
आक्रन्दनीये
आक्रन्दनीययोः
आक्रन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
आक्रन्दनीयः
आक्रन्दनीयौ
आक्रन्दनीयाः
सम्बोधन
आक्रन्दनीय
आक्रन्दनीयौ
आक्रन्दनीयाः
द्वितीया
आक्रन्दनीयम्
आक्रन्दनीयौ
आक्रन्दनीयान्
तृतीया
आक्रन्दनीयेन
आक्रन्दनीयाभ्याम्
आक्रन्दनीयैः
चतुर्थी
आक्रन्दनीयाय
आक्रन्दनीयाभ्याम्
आक्रन्दनीयेभ्यः
पञ्चमी
आक्रन्दनीयात् / आक्रन्दनीयाद्
आक्रन्दनीयाभ्याम्
आक्रन्दनीयेभ्यः
षष्ठी
आक्रन्दनीयस्य
आक्रन्दनीययोः
आक्रन्दनीयानाम्
सप्तमी
आक्रन्दनीये
आक्रन्दनीययोः
आक्रन्दनीयेषु


अन्याः