आकर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आकरः
आकरौ
आकराः
सम्बोधन
आकर
आकरौ
आकराः
द्वितीया
आकरम्
आकरौ
आकरान्
तृतीया
आकरेण
आकराभ्याम्
आकरैः
चतुर्थी
आकराय
आकराभ्याम्
आकरेभ्यः
पञ्चमी
आकरात् / आकराद्
आकराभ्याम्
आकरेभ्यः
षष्ठी
आकरस्य
आकरयोः
आकराणाम्
सप्तमी
आकरे
आकरयोः
आकरेषु
 
एक
द्वि
बहु
प्रथमा
आकरः
आकरौ
आकराः
सम्बोधन
आकर
आकरौ
आकराः
द्वितीया
आकरम्
आकरौ
आकरान्
तृतीया
आकरेण
आकराभ्याम्
आकरैः
चतुर्थी
आकराय
आकराभ्याम्
आकरेभ्यः
पञ्चमी
आकरात् / आकराद्
आकराभ्याम्
आकरेभ्यः
षष्ठी
आकरस्य
आकरयोः
आकराणाम्
सप्तमी
आकरे
आकरयोः
आकरेषु