अहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अहितव्यः
अहितव्यौ
अहितव्याः
सम्बोधन
अहितव्य
अहितव्यौ
अहितव्याः
द्वितीया
अहितव्यम्
अहितव्यौ
अहितव्यान्
तृतीया
अहितव्येन
अहितव्याभ्याम्
अहितव्यैः
चतुर्थी
अहितव्याय
अहितव्याभ्याम्
अहितव्येभ्यः
पञ्चमी
अहितव्यात् / अहितव्याद्
अहितव्याभ्याम्
अहितव्येभ्यः
षष्ठी
अहितव्यस्य
अहितव्ययोः
अहितव्यानाम्
सप्तमी
अहितव्ये
अहितव्ययोः
अहितव्येषु
 
एक
द्वि
बहु
प्रथमा
अहितव्यः
अहितव्यौ
अहितव्याः
सम्बोधन
अहितव्य
अहितव्यौ
अहितव्याः
द्वितीया
अहितव्यम्
अहितव्यौ
अहितव्यान्
तृतीया
अहितव्येन
अहितव्याभ्याम्
अहितव्यैः
चतुर्थी
अहितव्याय
अहितव्याभ्याम्
अहितव्येभ्यः
पञ्चमी
अहितव्यात् / अहितव्याद्
अहितव्याभ्याम्
अहितव्येभ्यः
षष्ठी
अहितव्यस्य
अहितव्ययोः
अहितव्यानाम्
सप्तमी
अहितव्ये
अहितव्ययोः
अहितव्येषु


अन्याः