अस्वस्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अस्वस्थः
अस्वस्थौ
अस्वस्थाः
सम्बोधन
अस्वस्थ
अस्वस्थौ
अस्वस्थाः
द्वितीया
अस्वस्थम्
अस्वस्थौ
अस्वस्थान्
तृतीया
अस्वस्थेन
अस्वस्थाभ्याम्
अस्वस्थैः
चतुर्थी
अस्वस्थाय
अस्वस्थाभ्याम्
अस्वस्थेभ्यः
पञ्चमी
अस्वस्थात् / अस्वस्थाद्
अस्वस्थाभ्याम्
अस्वस्थेभ्यः
षष्ठी
अस्वस्थस्य
अस्वस्थयोः
अस्वस्थानाम्
सप्तमी
अस्वस्थे
अस्वस्थयोः
अस्वस्थेषु
 
एक
द्वि
बहु
प्रथमा
अस्वस्थः
अस्वस्थौ
अस्वस्थाः
सम्बोधन
अस्वस्थ
अस्वस्थौ
अस्वस्थाः
द्वितीया
अस्वस्थम्
अस्वस्थौ
अस्वस्थान्
तृतीया
अस्वस्थेन
अस्वस्थाभ्याम्
अस्वस्थैः
चतुर्थी
अस्वस्थाय
अस्वस्थाभ्याम्
अस्वस्थेभ्यः
पञ्चमी
अस्वस्थात् / अस्वस्थाद्
अस्वस्थाभ्याम्
अस्वस्थेभ्यः
षष्ठी
अस्वस्थस्य
अस्वस्थयोः
अस्वस्थानाम्
सप्तमी
अस्वस्थे
अस्वस्थयोः
अस्वस्थेषु


अन्याः