अस्माक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अस्माकः
अस्माकौ
अस्माकाः
सम्बोधन
अस्माक
अस्माकौ
अस्माकाः
द्वितीया
अस्माकम्
अस्माकौ
अस्माकान्
तृतीया
अस्माकेन
अस्माकाभ्याम्
अस्माकैः
चतुर्थी
अस्माकाय
अस्माकाभ्याम्
अस्माकेभ्यः
पञ्चमी
अस्माकात् / अस्माकाद्
अस्माकाभ्याम्
अस्माकेभ्यः
षष्ठी
अस्माकस्य
अस्माकयोः
अस्माकानाम्
सप्तमी
अस्माके
अस्माकयोः
अस्माकेषु
 
एक
द्वि
बहु
प्रथमा
अस्माकः
अस्माकौ
अस्माकाः
सम्बोधन
अस्माक
अस्माकौ
अस्माकाः
द्वितीया
अस्माकम्
अस्माकौ
अस्माकान्
तृतीया
अस्माकेन
अस्माकाभ्याम्
अस्माकैः
चतुर्थी
अस्माकाय
अस्माकाभ्याम्
अस्माकेभ्यः
पञ्चमी
अस्माकात् / अस्माकाद्
अस्माकाभ्याम्
अस्माकेभ्यः
षष्ठी
अस्माकस्य
अस्माकयोः
अस्माकानाम्
सप्तमी
अस्माके
अस्माकयोः
अस्माकेषु


अन्याः